B 374-18 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/18
Title: Pretamañjarī
Dimensions: 31.5 x 12.5 cm x 18 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1287
Remarks:
Reel No. B 374-18 Inventory No. 55680
Title Pretamañjarī
Remarks a.k.a. Antyapaddhati
Author Rāmopādhyāya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 31.5 x 12.5 cm
Folios 18
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.maṃ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1287
Manuscript Features
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ || ||
athādhikāriṇaḥ || sarvatra dāhapiṃḍādi apatitādi jyeṣṭha aurasaḥ putrañḥ kuryāt || tadaṃnidhau kaniṣṭhaḥ || teṣāṃ sarveṣāṃ asannidhau pautro jyeṣṭhaputraputrādikrameṇa tadabhāve athaiva prapautra || eṣām abhāve putrikāputrādayaḥ putrāḥ krameṇa tad abhāve tatputrādayaḥ pūrvavat uktābhāve patnī evaṃ uktādyabhāve patnyā bharttā || tadabhāve sapatnī | patnyabhāve bhātṛputraḥ || bhrātā snuṣā duhitā dauhitraḥ || anyaḥ sagotra sapiṇḍa sabrahmacārī mitraṃ śiṣyaḥ guruḥ bāṃdhavaḥ dhanasaṃbandhī vā dadyāt || (fol. 1v1–4)
«End: »
ekaṃ bṛddhatamaṃ vipraṃ hiraṇyena samarcayet ||
gavācānyena bhūmyā ca pretasya manasā smaran ||
bahir gatvā tilāmbhas tu tasmai tadyāt samāhitaḥ ||
mitrabhṛtyajanaiḥ sārddhaṃ paścād bhuṃjīta vāgyataḥ ||
evaṃ viṣnumate sthitvā yo dadyād ātmaghātine |
samuddharati taṃ kṣipraṃ nātra kāryā vicāraṇā |
tato ʼsyhīni kṣīreṇa kṣālayitvā pūrvoktaprakāreṇa śavavad dagdhvā udakadānādi sapiṇḍanāntaṃ karma kuryāt || || (fol. 19v2–5)
«Colophon: »
iti śrīmatsatyadharopādhyāyātmaja rāmopādhyāyaviracitā aṃtyapaddhatiḥ samāptāḥ (fol. 19v5)
Microfilm Details
Reel No. B 374/18
Date of Filming 01-12-1972
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-08-2009
Bibliography